Original

दुर्बलस्य हि यच्चक्षुर्मुनेराशीविषस्य च ।अविषह्यतमं मन्ये मा स्म दुर्बलमासदः ॥ १३ ॥

Segmented

दुर्बलस्य हि यत् चक्षुः मुनेः आशीविषस्य च अविषह्यतमम् मन्ये मा स्म दुर्बलम् आसदः

Analysis

Word Lemma Parse
दुर्बलस्य दुर्बल pos=a,g=m,c=6,n=s
हि हि pos=i
यत् यद् pos=n,g=n,c=1,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
आशीविषस्य आशीविष pos=n,g=m,c=6,n=s
pos=i
अविषह्यतमम् अविषह्यतम pos=a,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
मा मा pos=i
स्म स्म pos=i
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
आसदः आसद् pos=v,p=2,n=s,l=lun_unaug