Original

यच्च भूतं स भजते भूता ये च तदन्वयाः ।अधर्मस्थे हि नृपतौ सर्वे सीदन्ति पार्थिव ॥ १२ ॥

Segmented

यत् च भूतम् स भजते भूता ये च तद्-अन्वयाः अधर्म-स्थे हि नृपतौ सर्वे सीदन्ति पार्थिव

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=2,n=s
pos=i
भूतम् भू pos=va,g=n,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
भजते भज् pos=v,p=3,n=s,l=lat
भूता भू pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,comp=y
अन्वयाः अन्वय pos=n,g=m,c=1,n=p
अधर्म अधर्म pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
हि हि pos=i
नृपतौ नृपति pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सीदन्ति सद् pos=v,p=3,n=p,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s