Original

दुर्बलार्थं बलं सृष्टं धात्रा मान्धातरुच्यते ।अबलं तन्महद्भूतं यस्मिन्सर्वं प्रतिष्ठितम् ॥ ११ ॥

Segmented

दुर्बल-अर्थम् बलम् सृष्टम् धात्रा मान्धातः उच्यते अबलम् तत् महत् भूतम् यस्मिन् सर्वम् प्रतिष्ठितम्

Analysis

Word Lemma Parse
दुर्बल दुर्बल pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
बलम् बल pos=n,g=n,c=1,n=s
सृष्टम् सृज् pos=va,g=n,c=1,n=s,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
मान्धातः मान्धातृ pos=n,g=m,c=8,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
अबलम् अबल pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
यस्मिन् यद् pos=n,g=n,c=7,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रतिष्ठितम् प्रतिष्ठा pos=va,g=n,c=1,n=s,f=part