Original

हस्तिनोऽश्वाश्च गावश्चाप्युष्ट्राश्वतरगर्दभाः ।अधर्मवृत्ते नृपतौ सर्वे सीदन्ति पार्थिव ॥ १० ॥

Segmented

हस्तिनो अश्वाः च गावः च अपि उष्ट्र-अश्वतर-गर्दभाः अधर्म-वृत्ते नृपतौ सर्वे सीदन्ति पार्थिव

Analysis

Word Lemma Parse
हस्तिनो हस्तिन् pos=n,g=m,c=1,n=p
अश्वाः अश्व pos=n,g=m,c=1,n=p
pos=i
गावः गो pos=n,g=,c=1,n=p
pos=i
अपि अपि pos=i
उष्ट्र उष्ट्र pos=n,comp=y
अश्वतर अश्वतर pos=n,comp=y
गर्दभाः गर्दभ pos=n,g=m,c=1,n=p
अधर्म अधर्म pos=n,comp=y
वृत्ते वृत् pos=va,g=m,c=7,n=s,f=part
नृपतौ नृपति pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सीदन्ति सद् pos=v,p=3,n=p,l=lat
पार्थिव पार्थिव pos=n,g=m,c=8,n=s