Original

उतथ्य उवाच ।कालवर्षी च पर्जन्यो धर्मचारी च पार्थिवः ।संपद्यदैषा भवति सा बिभर्ति सुखं प्रजाः ॥ १ ॥

Segmented

उतथ्य उवाच काल-वर्षी च पर्जन्यो धर्म-चारी च पार्थिवः संपद् यदा एषा भवति सा बिभर्ति सुखम् प्रजाः

Analysis

Word Lemma Parse
उतथ्य उतथ्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काल काल pos=n,comp=y
वर्षी वर्षिन् pos=a,g=m,c=1,n=s
pos=i
पर्जन्यो पर्जन्य pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
चारी चारिन् pos=a,g=m,c=1,n=s
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
संपद् सम्पद् pos=n,g=f,c=1,n=s
यदा यदा pos=i
एषा एतद् pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
बिभर्ति भृ pos=v,p=3,n=s,l=lat
सुखम् सुखम् pos=i
प्रजाः प्रजा pos=n,g=f,c=2,n=p