Original

न वेदाननुवर्तन्ति व्रतवन्तो द्विजातयः ।न यज्ञांस्तन्वते विप्रा यदा पापो न वार्यते ॥ ९ ॥

Segmented

न वेदान् अनुवर्तन्ति व्रतवन्तो द्विजातयः न यज्ञान् तन्वते विप्रा यदा पापो न वार्यते

Analysis

Word Lemma Parse
pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
अनुवर्तन्ति अनुवृत् pos=v,p=3,n=p,l=lat
व्रतवन्तो व्रतवत् pos=a,g=m,c=1,n=p
द्विजातयः द्विजाति pos=n,g=m,c=1,n=p
pos=i
यज्ञान् यज्ञ pos=n,g=m,c=2,n=p
तन्वते तन् pos=v,p=3,n=p,l=lat
विप्रा विप्र pos=n,g=m,c=1,n=p
यदा यदा pos=i
पापो पाप pos=a,g=m,c=1,n=s
pos=i
वार्यते वारय् pos=v,p=3,n=s,l=lat