Original

अधर्मे वर्तमानानामर्थसिद्धिः प्रदृश्यते ।तदेव मङ्गलं सर्वं लोकः समनुवर्तते ॥ ७ ॥

Segmented

अधर्मे वर्तमानानाम् अर्थ-सिद्धिः प्रदृश्यते तद् एव मङ्गलम् सर्वम् लोकः समनुवर्तते

Analysis

Word Lemma Parse
अधर्मे अधर्म pos=n,g=m,c=7,n=s
वर्तमानानाम् वृत् pos=va,g=m,c=6,n=p,f=part
अर्थ अर्थ pos=n,comp=y
सिद्धिः सिद्धि pos=n,g=m,c=1,n=s
प्रदृश्यते प्रदृश् pos=v,p=3,n=s,l=lat
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
मङ्गलम् मङ्गल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
लोकः लोक pos=n,g=m,c=1,n=s
समनुवर्तते समनुवृत् pos=v,p=3,n=s,l=lat