Original

राजा परमधर्मात्मा लक्ष्मीवान्पाप उच्यते ।देवाश्च गर्हां गच्छन्ति धर्मो नास्तीति चोच्यते ॥ ६ ॥

Segmented

राजा परम-धर्म-आत्मा लक्ष्मीवान् पाप उच्यते देवाः च गर्हाम् गच्छन्ति धर्मो न अस्ति इति च उच्यते

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
लक्ष्मीवान् लक्ष्मीवत् pos=a,g=m,c=1,n=s
पाप पाप pos=a,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
देवाः देव pos=n,g=m,c=1,n=p
pos=i
गर्हाम् गर्हा pos=n,g=f,c=2,n=s
गच्छन्ति गम् pos=v,p=3,n=p,l=lat
धर्मो धर्म pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat