Original

धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति ।तं राजा साधु यः शास्ति स राजा पृथिवीपतिः ॥ ५ ॥

Segmented

धर्मे तिष्ठन्ति भूतानि धर्मो राजनि तिष्ठति तम् राजा साधु यः शास्ति स राजा पृथिवीपतिः

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
भूतानि भूत pos=n,g=n,c=1,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
राजनि राजन् pos=n,g=m,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
साधु साधु pos=a,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
शास्ति शास् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
पृथिवीपतिः पृथिवीपति pos=n,g=m,c=1,n=s