Original

राजा चरति वै धर्मं देवत्वायैव गच्छति ।न चेद्धर्मं स चरति नरकायैव गच्छति ॥ ४ ॥

Segmented

राजा चरति वै धर्मम् देव-त्वाय एव गच्छति न चेद् धर्मम् स चरति नरकाय एव गच्छति

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
वै वै pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
देव देव pos=n,comp=y
त्वाय त्व pos=n,g=n,c=4,n=s
एव एव pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat
pos=i
चेद् चेद् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
चरति चर् pos=v,p=3,n=s,l=lat
नरकाय नरक pos=n,g=m,c=4,n=s
एव एव pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat