Original

ममैतदिति नैकस्य मनुष्येष्ववतिष्ठते ।त्यक्त्वा धर्मं यदा राजा प्रमादमनुतिष्ठति ॥ ३८ ॥

Segmented

मे एतत् इति न एकस्य मनुष्येषु अवतिष्ठते त्यक्त्वा धर्मम् यदा राजा प्रमादम् अनुतिष्ठति

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
एकस्य एक pos=n,g=m,c=6,n=s
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
अवतिष्ठते अवस्था pos=v,p=3,n=s,l=lat
त्यक्त्वा त्यज् pos=vi
धर्मम् धर्म pos=n,g=m,c=2,n=s
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रमादम् प्रमाद pos=n,g=m,c=2,n=s
अनुतिष्ठति अनुष्ठा pos=v,p=3,n=s,l=lat