Original

द्वावाददाते ह्येकस्य द्वयोश्च बहवोऽपरे ।कुमार्यः संप्रलुप्यन्ते तदाहुर्नृपदूषणम् ॥ ३७ ॥

Segmented

द्वौ आददाते हि एकस्य द्वयोः च बहवो ऽपरे कुमार्यः सम्प्रलुप्यन्ते तत् आहुः नृप-दूषणम्

Analysis

Word Lemma Parse
द्वौ द्वि pos=n,g=m,c=1,n=d
आददाते आदा pos=v,p=3,n=d,l=lat
हि हि pos=i
एकस्य एक pos=n,g=m,c=6,n=s
द्वयोः द्वि pos=n,g=m,c=6,n=d
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
ऽपरे अपर pos=n,g=m,c=1,n=p
कुमार्यः कुमारी pos=n,g=f,c=1,n=p
सम्प्रलुप्यन्ते सम्प्रलुप् pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
नृप नृप pos=n,comp=y
दूषणम् दूषण pos=n,g=n,c=2,n=s