Original

अरक्षितात्मा यो राजा प्रजाश्चापि न रक्षति ।प्रजाश्च तस्य क्षीयन्ते ताश्च सोऽनु विनश्यति ॥ ३६ ॥

Segmented

अरक्षित-आत्मा यो राजा प्रजाः च अपि न रक्षति प्रजाः च तस्य क्षीयन्ते ताः च सो ऽनु विनश्यति

Analysis

Word Lemma Parse
अरक्षित अरक्षित pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
pos=i
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=1,n=p
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
क्षीयन्ते क्षि pos=v,p=3,n=p,l=lat
ताः तद् pos=n,g=f,c=2,n=p
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽनु अनु pos=i
विनश्यति विनश् pos=v,p=3,n=s,l=lat