Original

नक्षत्राण्युपतिष्ठन्ति ग्रहा घोरास्तथापरे ।उत्पाताश्चात्र दृश्यन्ते बहवो राजनाशनाः ॥ ३५ ॥

Segmented

नक्षत्राणि उपतिष्ठन्ति ग्रहा घोराः तथा अपरे उत्पाताः च अत्र दृश्यन्ते बहवो राज-नाशनाः

Analysis

Word Lemma Parse
नक्षत्राणि नक्षत्र pos=n,g=n,c=2,n=p
उपतिष्ठन्ति उपस्था pos=v,p=3,n=p,l=lat
ग्रहा ग्रह pos=n,g=m,c=1,n=p
घोराः घोर pos=a,g=m,c=1,n=p
तथा तथा pos=i
अपरे अपर pos=n,g=m,c=1,n=p
उत्पाताः उत्पात pos=n,g=m,c=1,n=p
pos=i
अत्र अत्र pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
राज राजन् pos=n,comp=y
नाशनाः नाशन pos=a,g=m,c=1,n=p