Original

अशीते विद्यते शीतं शीते शीतं न विद्यते ।अवृष्टिरतिवृष्टिश्च व्याधिश्चाविशति प्रजाः ॥ ३४ ॥

Segmented

अशीते विद्यते शीतम् शीते शीतम् न विद्यते अवृष्टिः अति वृष्टिः च व्याधिः च आविशति प्रजाः

Analysis

Word Lemma Parse
अशीते अशीत pos=a,g=n,c=7,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
शीतम् शीत pos=a,g=n,c=1,n=s
शीते शीत pos=a,g=n,c=7,n=s
शीतम् शीत pos=a,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
अवृष्टिः अवृष्टि pos=n,g=f,c=1,n=s
अति अति pos=i
वृष्टिः वृष्टि pos=n,g=f,c=1,n=s
pos=i
व्याधिः व्याधि pos=n,g=m,c=1,n=s
pos=i
आविशति आविश् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p