Original

क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान् ।अधर्माः संप्रवर्तन्ते प्रजासंकरकारकाः ॥ ३३ ॥

Segmented

क्षत्रियस्य प्रमत्तस्य दोषः संजायते महान् अधर्माः सम्प्रवर्तन्ते प्रजा-संकर-कारकाः

Analysis

Word Lemma Parse
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
प्रमत्तस्य प्रमद् pos=va,g=m,c=6,n=s,f=part
दोषः दोष pos=n,g=m,c=1,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
महान् महत् pos=a,g=m,c=1,n=s
अधर्माः अधर्म pos=n,g=m,c=1,n=p
सम्प्रवर्तन्ते सम्प्रवृत् pos=v,p=3,n=p,l=lat
प्रजा प्रजा pos=n,comp=y
संकर संकर pos=n,comp=y
कारकाः कारक pos=a,g=m,c=1,n=p