Original

एते चान्ये च जायन्ते यदा राजा प्रमाद्यति ।तस्माद्राज्ञा विशेषेण वर्तितव्यं प्रजाहिते ॥ ३२ ॥

Segmented

एते च अन्ये च जायन्ते यदा राजा प्रमाद्यति तस्माद् राज्ञा विशेषेण वर्तितव्यम् प्रजा-हिते

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
जायन्ते जन् pos=v,p=3,n=p,l=lat
यदा यदा pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रमाद्यति प्रमद् pos=v,p=3,n=s,l=lat
तस्माद् तस्मात् pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
विशेषेण विशेषेण pos=i
वर्तितव्यम् वृत् pos=va,g=n,c=1,n=s,f=krtya
प्रजा प्रजा pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s