Original

कुलेषु पापरक्षांसि जायन्ते वर्णसंकरात् ।अपुमांसोऽङ्गहीनाश्च स्थूलजिह्वा विचेतसः ॥ ३१ ॥

Segmented

कुलेषु पाप-रक्षांसि जायन्ते वर्ण-संकरात् अ पुमांसः अङ्ग-हीनाः च स्थूल-जिह्वाः विचेतसः

Analysis

Word Lemma Parse
कुलेषु कुल pos=n,g=n,c=7,n=p
पाप पाप pos=a,comp=y
रक्षांसि रक्षस् pos=n,g=n,c=1,n=p
जायन्ते जन् pos=v,p=3,n=p,l=lat
वर्ण वर्ण pos=n,comp=y
संकरात् संकर pos=n,g=m,c=5,n=s
pos=i
पुमांसः पुंस् pos=n,g=m,c=1,n=p
अङ्ग अङ्ग pos=n,comp=y
हीनाः हा pos=va,g=m,c=1,n=p,f=part
pos=i
स्थूल स्थूल pos=a,comp=y
जिह्वाः जिह्वा pos=n,g=m,c=1,n=p
विचेतसः विचेतस् pos=a,g=m,c=1,n=p