Original

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च ।परभार्यासु कन्यासु नाचरेन्मैथुनं नृपः ॥ ३० ॥

Segmented

अविज्ञातासु च स्त्रीषु क्लीबासु स्वैरिणीषु च पर-भार्यासु कन्यासु न आचरेत् मैथुनम् नृपः

Analysis

Word Lemma Parse
अविज्ञातासु अविज्ञात pos=a,g=f,c=7,n=p
pos=i
स्त्रीषु स्त्री pos=n,g=f,c=7,n=p
क्लीबासु क्लीब pos=a,g=f,c=7,n=p
स्वैरिणीषु स्वैरिन् pos=a,g=f,c=7,n=p
pos=i
पर पर pos=n,comp=y
भार्यासु भार्या pos=n,g=f,c=7,n=p
कन्यासु कन्या pos=n,g=f,c=7,n=p
pos=i
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin
मैथुनम् मैथुन pos=n,g=n,c=2,n=s
नृपः नृप pos=n,g=m,c=1,n=s