Original

उतथ्य उवाच ।धर्माय राजा भवति न कामकरणाय तु ।मान्धातरेवं जानीहि राजा लोकस्य रक्षिता ॥ ३ ॥

Segmented

उतथ्य उवाच धर्माय राजा भवति न काम-करणाय तु मान्धातः एवम् जानीहि राजा लोकस्य रक्षिता

Analysis

Word Lemma Parse
उतथ्य उतथ्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धर्माय धर्म pos=n,g=m,c=4,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
pos=i
काम काम pos=n,comp=y
करणाय करण pos=n,g=n,c=4,n=s
तु तु pos=i
मान्धातः मान्धातृ pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
रक्षिता रक्षितृ pos=a,g=m,c=1,n=s