Original

एतेभ्यो नित्ययत्तः स्यान्नक्तंचर्यां च वर्जयेत् ।अत्यायं चातिमानं च दम्भं क्रोधं च वर्जयेत् ॥ २९ ॥

Segmented

एतेभ्यो नित्य-यत्तः स्यात् नक्तंचर्याम् च वर्जयेत् अति आयम् च अति मानम् च दम्भम् क्रोधम् च वर्जयेत्

Analysis

Word Lemma Parse
एतेभ्यो एतद् pos=n,g=m,c=5,n=p
नित्य नित्य pos=a,comp=y
यत्तः यत् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
नक्तंचर्याम् नक्तंचर्या pos=n,g=f,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin
अति अति pos=i
आयम् आय pos=n,g=m,c=2,n=s
pos=i
अति अति pos=i
मानम् मान pos=n,g=m,c=2,n=s
pos=i
दम्भम् दम्भ pos=n,g=m,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
pos=i
वर्जयेत् वर्जय् pos=v,p=3,n=s,l=vidhilin