Original

निगृहीतादमात्याच्च स्त्रीभ्यश्चैव विशेषतः ।पर्वताद्विषमाद्दुर्गाद्धस्तिनोऽश्वात्सरीसृपात् ॥ २८ ॥

Segmented

निगृहीताद् अमात्यात् च स्त्रीभ्यः च एव विशेषतः पर्वताद् विषमाद् दुर्गात् हस्तिनः ऽश्वात् सरीसृपात्

Analysis

Word Lemma Parse
निगृहीताद् निग्रह् pos=va,g=m,c=5,n=s,f=part
अमात्यात् अमात्य pos=n,g=m,c=5,n=s
pos=i
स्त्रीभ्यः स्त्री pos=n,g=f,c=5,n=p
pos=i
एव एव pos=i
विशेषतः विशेषतः pos=i
पर्वताद् पर्वत pos=n,g=m,c=5,n=s
विषमाद् विषम pos=n,g=n,c=5,n=s
दुर्गात् दुर्ग pos=n,g=n,c=5,n=s
हस्तिनः हस्तिन् pos=n,g=m,c=5,n=s
ऽश्वात् अश्व pos=n,g=m,c=5,n=s
सरीसृपात् सरीसृप pos=n,g=m,c=5,n=s