Original

मत्तात्प्रमत्तात्पोगण्डादुन्मत्ताच्च विशेषतः ।तदभ्यासादुपावर्तादहितानां च सेवनात् ॥ २७ ॥

Segmented

मत्तात् प्रमत्तात् पोगण्डाद् उन्मत्तात् च विशेषतः तद्-अभ्यासात् उपावर्ताद् अहितानाम् च सेवनात्

Analysis

Word Lemma Parse
मत्तात् मद् pos=va,g=m,c=5,n=s,f=part
प्रमत्तात् प्रमद् pos=va,g=m,c=5,n=s,f=part
पोगण्डाद् पोगण्ड pos=n,g=m,c=5,n=s
उन्मत्तात् उन्मद् pos=va,g=m,c=5,n=s,f=part
pos=i
विशेषतः विशेषतः pos=i
तद् तद् pos=n,comp=y
अभ्यासात् अभ्यास pos=n,g=m,c=5,n=s
उपावर्ताद् उपावर्त pos=n,g=m,c=5,n=s
अहितानाम् अहित pos=a,g=m,c=6,n=p
pos=i
सेवनात् सेवन pos=n,g=n,c=5,n=s