Original

स यथा दर्पसहितमधर्मं नानुसेवसे ।तथा वर्तस्व मान्धातश्चिरं चेत्स्थातुमिच्छसि ॥ २६ ॥

Segmented

स यथा दर्प-सहितम् अधर्मम् न अनुसेवसे तथा वर्तस्व मान्धातृ चिरम् चेत् स्थातुम् इच्छसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
दर्प दर्प pos=n,comp=y
सहितम् सहित pos=a,g=m,c=2,n=s
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
अनुसेवसे अनुसेव् pos=v,p=2,n=s,l=lat
तथा तथा pos=i
वर्तस्व वृत् pos=v,p=2,n=s,l=lot
मान्धातृ मान्धातृ pos=n,g=m,c=8,n=s
चिरम् चिरम् pos=i
चेत् चेद् pos=i
स्थातुम् स्था pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat