Original

राजर्षयश्च बहवस्तस्माद्बुध्यस्व पार्थिव ।राजा भवति तं जित्वा दासस्तेन पराजितः ॥ २५ ॥

Segmented

राजर्षयः च बहवः तस्मात् बुध्यस्व पार्थिव राजा भवति तम् जित्वा दासः तेन पराजितः

Analysis

Word Lemma Parse
राजर्षयः राजर्षि pos=n,g=m,c=1,n=p
pos=i
बहवः बहु pos=a,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
राजा राजन् pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
दासः दास pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part