Original

दर्पो नाम श्रियः पुत्रो जज्ञेऽधर्मादिति श्रुतिः ।तेन देवासुरा राजन्नीताः सुबहुशो वशम् ॥ २४ ॥

Segmented

दर्पो नाम श्रियः पुत्रो जज्ञे ऽधर्माद् इति श्रुतिः तेन देव-असुराः राजन् नीताः सु बहुशस् वशम्

Analysis

Word Lemma Parse
दर्पो दर्प pos=n,g=m,c=1,n=s
नाम नाम pos=i
श्रियः श्री pos=n,g=f,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
जज्ञे जन् pos=v,p=3,n=s,l=lit
ऽधर्माद् अधर्म pos=n,g=m,c=5,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
देव देव pos=n,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
नीताः नी pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
बहुशस् बहुशस् pos=i
वशम् वश pos=n,g=m,c=2,n=s