Original

एतत्फलमसूयाया अभिमानस्य चाभिभो ।तस्माद्बुध्यस्व मान्धातर्मा त्वा जह्यात्प्रतापिनी ॥ २३ ॥

Segmented

एतत् फलम् असूयाया अभिमानस्य च अभिभो तस्माद् बुध्यस्व मान्धातः मा त्वा जह्यात् प्रतापिनी

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
फलम् फल pos=n,g=n,c=1,n=s
असूयाया असूया pos=n,g=f,c=6,n=s
अभिमानस्य अभिमान pos=n,g=m,c=6,n=s
pos=i
अभिभो अभिभु pos=a,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
मान्धातः मान्धातृ pos=n,g=m,c=8,n=s
मा मा pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
जह्यात् हा pos=v,p=3,n=s,l=vidhilin
प्रतापिनी प्रतापिन् pos=a,g=f,c=1,n=s