Original

ततस्तस्मादपक्रम्य सागच्छत्पाकशासनम् ।अथ सोऽन्वतपत्पश्चाच्छ्रियं दृष्ट्वा पुरंदरे ॥ २२ ॥

Segmented

ततस् तस्मात् अपक्रम्य सा अगच्छत् पाकशासनम् अथ सो ऽन्वतपत् पश्चात् श्रियम् दृष्ट्वा पुरंदरे

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्मात् तद् pos=n,g=m,c=5,n=s
अपक्रम्य अपक्रम् pos=vi
सा तद् pos=n,g=f,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
पाकशासनम् पाकशासन pos=n,g=m,c=2,n=s
अथ अथ pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्वतपत् अनुतप् pos=v,p=3,n=s,l=lan
पश्चात् पश्चात् pos=i
श्रियम् श्री pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
पुरंदरे पुरंदर pos=n,g=m,c=7,n=s