Original

तेषां ह्यकामकरणाद्राज्ञः संजायते भयम् ।मित्राणि च न वर्धन्ते तथामित्रीभवन्त्यपि ॥ २० ॥

Segmented

तेषाम् ह्य् अ काम-करणात् राज्ञः संजायते भयम् मित्राणि च न वर्धन्ते तथा मित्रीभवन्ति अपि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ह्य् हि pos=i
pos=i
काम काम pos=n,comp=y
करणात् करण pos=n,g=n,c=5,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
संजायते संजन् pos=v,p=3,n=s,l=lat
भयम् भय pos=n,g=n,c=1,n=s
मित्राणि मित्र pos=n,g=n,c=1,n=p
pos=i
pos=i
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
मित्रीभवन्ति मित्रीभू pos=v,p=3,n=p,l=lat
अपि अपि pos=i