Original

स यथानुशशासैनमुतथ्यो ब्रह्मवित्तमः ।तत्ते सर्वं प्रवक्ष्यामि निखिलेन युधिष्ठिर ॥ २ ॥

Segmented

स यथा अनुशशास एनम् उतथ्यो ब्रह्म-वित्तमः तत् ते सर्वम् प्रवक्ष्यामि निखिलेन युधिष्ठिर

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
यथा यथा pos=i
अनुशशास अनुशास् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
उतथ्यो उतथ्य pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
निखिलेन निखिलेन pos=i
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s