Original

धर्मस्य ब्राह्मणा योनिस्तस्मात्तान्पूजयेत्सदा ।ब्राह्मणानां च मान्धातः कामान्कुर्यादमत्सरी ॥ १९ ॥

Segmented

धर्मस्य ब्राह्मणा योनिः तस्मात् तान् पूजयेत् सदा ब्राह्मणानाम् च मान्धातः कामान् कुर्याद् अमत्सरी

Analysis

Word Lemma Parse
धर्मस्य धर्म pos=n,g=m,c=6,n=s
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
योनिः योनि pos=n,g=f,c=1,n=s
तस्मात् तस्मात् pos=i
तान् तद् pos=n,g=m,c=2,n=p
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
मान्धातः मान्धातृ pos=n,g=m,c=8,n=s
कामान् काम pos=n,g=m,c=2,n=p
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अमत्सरी अमत्सरिन् pos=a,g=m,c=1,n=s