Original

कामक्रोधावनादृत्य धर्ममेवानुपालयेत् ।धर्मः श्रेयस्करतमो राज्ञां भरतसत्तम ॥ १८ ॥

Segmented

काम-क्रोधौ अनादृत्य धर्मम् एव अनुपालयेत् धर्मः श्रेयस्करतमो राज्ञाम् भरत-सत्तम

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
क्रोधौ क्रोध pos=n,g=m,c=2,n=d
अनादृत्य अनादृत्य pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुपालयेत् अनुपालय् pos=v,p=3,n=s,l=vidhilin
धर्मः धर्म pos=n,g=m,c=1,n=s
श्रेयस्करतमो श्रेयस्करतम pos=a,g=m,c=1,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s