Original

तस्माद्धि राजशार्दूल धर्मः श्रेष्ठ इति स्मृतः ।स राजा यः प्रजाः शास्ति साधुकृत्पुरुषर्षभः ॥ १७ ॥

Segmented

तस्मात् हि राज-शार्दूल धर्मः श्रेष्ठ इति स्मृतः स राजा यः प्रजाः शास्ति साधु-कृत् पुरुष-ऋषभः

Analysis

Word Lemma Parse
तस्मात् तस्मात् pos=i
हि हि pos=i
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=1,n=s
इति इति pos=i
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
शास्ति शास् pos=v,p=3,n=s,l=lat
साधु साधु pos=a,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s