Original

प्रभवार्थं हि भूतानां धर्मः सृष्टः स्वयंभुवा ।तस्मात्प्रवर्धयेद्धर्मं प्रजानुग्रहकारणात् ॥ १६ ॥

Segmented

प्रभव-अर्थम् हि भूतानाम् धर्मः सृष्टः स्वयंभुवा तस्मात् प्रवर्धयेद् धर्मम् प्रजा-अनुग्रह-कारणात्

Analysis

Word Lemma Parse
प्रभव प्रभव pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
भूतानाम् भूत pos=n,g=m,c=6,n=p
धर्मः धर्म pos=n,g=m,c=1,n=s
सृष्टः सृज् pos=va,g=m,c=1,n=s,f=part
स्वयंभुवा स्वयम्भु pos=n,g=m,c=3,n=s
तस्मात् तस्मात् pos=i
प्रवर्धयेद् प्रवर्धय् pos=v,p=3,n=s,l=vidhilin
धर्मम् धर्म pos=n,g=m,c=2,n=s
प्रजा प्रजा pos=n,comp=y
अनुग्रह अनुग्रह pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s