Original

वृषो हि भगवान्धर्मो यस्तस्य कुरुते ह्यलम् ।वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् ॥ १३ ॥

Segmented

वृषो हि भगवान् धर्मो यः तस्य कुरुते हि अलम् वृषलम् तम् विदुः देवाः तस्मात् धर्मम् न लोपयेत्

Analysis

Word Lemma Parse
वृषो वृष pos=n,g=m,c=1,n=s
हि हि pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
हि हि pos=i
अलम् अलम् pos=i
वृषलम् वृषल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
देवाः देव pos=n,g=m,c=1,n=p
तस्मात् तस्मात् pos=i
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
लोपयेत् लोपय् pos=v,p=3,n=s,l=vidhilin