Original

यस्मिन्धर्मो विराजेत तं राजानं प्रचक्षते ।यस्मिन्विलीयते धर्मस्तं देवा वृषलं विदुः ॥ १२ ॥

Segmented

यस्मिन् धर्मो विराजेत तम् राजानम् प्रचक्षते यस्मिन् विलीयते धर्मस् तम् देवा वृषलम् विदुः

Analysis

Word Lemma Parse
यस्मिन् यद् pos=n,g=m,c=7,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
विराजेत विराज् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
यस्मिन् यद् pos=n,g=m,c=7,n=s
विलीयते विली pos=v,p=3,n=s,l=lat
धर्मस् धर्म pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देवा देव pos=n,g=m,c=1,n=p
वृषलम् वृषल pos=n,g=m,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit