Original

वध्यानामिव सर्वेषां मनो भवति विह्वलम् ।मनुष्याणां महाराज यदा पापो न वार्यते ॥ १० ॥

Segmented

वध्यानाम् इव सर्वेषाम् मनो भवति विह्वलम् मनुष्याणाम् महा-राज यदा पापो न वार्यते

Analysis

Word Lemma Parse
वध्यानाम् वध् pos=va,g=m,c=6,n=p,f=krtya
इव इव pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
मनो मनस् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
विह्वलम् विह्वल pos=a,g=n,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
यदा यदा pos=i
पापो पाप pos=a,g=m,c=1,n=s
pos=i
वार्यते वारय् pos=v,p=3,n=s,l=lat