Original

भीष्म उवाच ।यानङ्गिराः क्षत्रधर्मानुतथ्यो ब्रह्मवित्तमः ।मान्धात्रे यौवनाश्वाय प्रीतिमानभ्यभाषत ॥ १ ॥

Segmented

भीष्म उवाच यान् अङ्गिराः क्षत्र-धर्मान् उतथ्यो ब्रह्म-वित्तमः मान्धात्रे यौवनाश्वाय प्रीतिमान् अभ्यभाषत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यान् यद् pos=n,g=m,c=2,n=p
अङ्गिराः अङ्गिरस् pos=n,g=m,c=1,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मान् धर्म pos=n,g=m,c=2,n=p
उतथ्यो उतथ्य pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तमः वित्तम pos=a,g=m,c=1,n=s
मान्धात्रे मान्धातृ pos=n,g=m,c=4,n=s
यौवनाश्वाय यौवनाश्व pos=n,g=m,c=4,n=s
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan