Original

तस्यां प्रयतमानायां ये स्युस्तत्परिपन्थिनः ।दस्यवस्तद्वधायेह ब्रह्मा क्षत्रमथासृजत् ॥ ८ ॥

Segmented

तस्याम् प्रयतमानायाम् ये स्युः तद्-परिपन्थिनः दस्यवः तद्-वधाय इह ब्रह्मा क्षत्रम् अथ असृजत्

Analysis

Word Lemma Parse
तस्याम् तद् pos=n,g=f,c=7,n=s
प्रयतमानायाम् प्रयत् pos=va,g=f,c=7,n=s,f=part
ये यद् pos=n,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
तद् तद् pos=n,comp=y
परिपन्थिनः परिपन्थिन् pos=a,g=m,c=1,n=p
दस्यवः दस्यु pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
इह इह pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
अथ अथ pos=i
असृजत् सृज् pos=v,p=3,n=s,l=lan