Original

कृषिगोरक्ष्यवाणिज्यं लोकानामिह जीवनम् ।ऊर्ध्वं चैव त्रयी विद्या सा भूतान्भावयत्युत ॥ ७ ॥

Segmented

कृषि-गोरक्ष्य-वाणिज्यम् लोकानाम् इह जीवनम् ऊर्ध्वम् च एव त्रयी विद्या सा भूतान् भावयति उत

Analysis

Word Lemma Parse
कृषि कृषि pos=n,comp=y
गोरक्ष्य गोरक्ष्य pos=n,comp=y
वाणिज्यम् वाणिज्य pos=n,g=n,c=1,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
इह इह pos=i
जीवनम् जीवन pos=n,g=n,c=1,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
pos=i
एव एव pos=i
त्रयी त्रयी pos=n,g=f,c=1,n=s
विद्या विद्या pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
भूतान् भूत pos=n,g=m,c=2,n=p
भावयति भावय् pos=v,p=3,n=s,l=lat
उत उत pos=i