Original

आहुरेतज्जना ब्रह्मन्न चैतच्छ्रद्दधाम्यहम् ।निमन्त्र्यश्च भवेद्भोगैरवृत्त्या चेत्तदाचरेत् ॥ ६ ॥

Segmented

आहुः एतत् जनाः ब्रह्मन् न च एतत् श्रद्दधामि अहम् निमन्त्रय् च भवेद् भोगैः अवृत्त्या चेत् तत् आचरेत्

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
एतत् एतद् pos=n,g=n,c=2,n=s
जनाः जन pos=n,g=m,c=1,n=p
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
pos=i
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
श्रद्दधामि श्रद्धा pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
निमन्त्रय् निमन्त्रय् pos=va,g=m,c=1,n=s,f=krtya
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
भोगैः भोग pos=n,g=m,c=3,n=p
अवृत्त्या अवृत्ति pos=n,g=f,c=3,n=s
चेत् चेद् pos=i
तत् तद् pos=n,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin