Original

असंशयं निवर्तेत न चेद्वक्ष्यत्यतः परम् ।पूर्वं परोक्षं कर्तव्यमेतत्कौन्तेय शासनम् ॥ ५ ॥

Segmented

असंशयम् निवर्तेत न चेद् वक्ष्यति अतस् परम् पूर्वम् परोक्षम् कर्तव्यम् एतत् कौन्तेय शासनम्

Analysis

Word Lemma Parse
असंशयम् असंशयम् pos=i
निवर्तेत निवृत् pos=v,p=3,n=s,l=vidhilin
pos=i
चेद् चेद् pos=i
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
अतस् अतस् pos=i
परम् परम् pos=i
पूर्वम् पूर्वम् pos=i
परोक्षम् परोक्ष pos=a,g=n,c=1,n=s
कर्तव्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
एतत् एतद् pos=n,g=n,c=1,n=s
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
शासनम् शासन pos=n,g=n,c=1,n=s