Original

स चेन्नोपनिवर्तेत वाच्यो ब्राह्मणसंसदि ।कस्मिन्निदानीं मर्यादामयं लोकः करिष्यति ॥ ४ ॥

Segmented

स चेद् न उपनिवर्तेत वाच्यो ब्राह्मण-संसदि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
pos=i
उपनिवर्तेत उपनिवृत् pos=v,p=3,n=s,l=vidhilin
वाच्यो वच् pos=va,g=m,c=1,n=s,f=krtya
ब्राह्मण ब्राह्मण pos=n,comp=y
संसदि संसद् pos=n,g=f,c=7,n=s