Original

विप्रश्चेत्त्यागमातिष्ठेदाख्यायावृत्तिकर्शितः ।परिकल्प्यास्य वृत्तिः स्यात्सदारस्य नराधिप ॥ ३ ॥

Segmented

विप्रः चेद् त्यागम् आतिष्ठेद् आख्याय अवृत्ति-कर्शितः परिकल्पय्-अस्य वृत्तिः स्यात् स दारस्य नराधिप

Analysis

Word Lemma Parse
विप्रः विप्र pos=n,g=m,c=1,n=s
चेद् चेद् pos=i
त्यागम् त्याग pos=n,g=m,c=2,n=s
आतिष्ठेद् आस्था pos=v,p=3,n=s,l=vidhilin
आख्याय आख्या pos=vi
अवृत्ति अवृत्ति pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
परिकल्पय् परिकल्पय् pos=va,comp=y,f=krtya
अस्य इदम् pos=n,g=m,c=6,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
दारस्य दार pos=n,g=m,c=6,n=s
नराधिप नराधिप pos=n,g=m,c=8,n=s