Original

एषा ते राष्ट्रवृत्तिश्च राष्ट्रगुप्तिश्च भारत ।एतमेवार्थमाश्रित्य भूयो वक्ष्यामि पाण्डव ॥ २५ ॥

Segmented

एषा ते राष्ट्र-वृत्तिः च राष्ट्र-गुप्तिः च भारत एतम् एव अर्थम् आश्रित्य भूयो वक्ष्यामि पाण्डव

Analysis

Word Lemma Parse
एषा एतद् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
राष्ट्र राष्ट्र pos=n,comp=y
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
pos=i
राष्ट्र राष्ट्र pos=n,comp=y
गुप्तिः गुप्ति pos=n,g=f,c=1,n=s
pos=i
भारत भारत pos=n,g=m,c=8,n=s
एतम् एतद् pos=n,g=m,c=2,n=s
एव एव pos=i
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आश्रित्य आश्रि pos=vi
भूयो भूयस् pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
पाण्डव पाण्डव pos=n,g=m,c=8,n=s