Original

कच्चित्कृषिकरा राष्ट्रं न जहत्यतिपीडिताः ।ये वहन्ति धुरं राज्ञां संभरन्तीतरानपि ॥ २३ ॥

Segmented

कच्चित् कृषि-कराः राष्ट्रम् न जहति अतिपीडिताः ये वहन्ति धुरम् राज्ञाम् संभरन्ति इतरान् अपि

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
कृषि कृषि pos=n,comp=y
कराः कर pos=a,g=m,c=1,n=p
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
pos=i
जहति हा pos=v,p=3,n=s,l=lat
अतिपीडिताः अतिपीडय् pos=va,g=m,c=1,n=p,f=part
ये यद् pos=n,g=m,c=1,n=p
वहन्ति वह् pos=v,p=3,n=p,l=lat
धुरम् धुर् pos=n,g=f,c=2,n=s
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
संभरन्ति सम्भृ pos=v,p=3,n=p,l=lat
इतरान् इतर pos=n,g=m,c=2,n=p
अपि अपि pos=i