Original

कच्चित्ते वणिजो राष्ट्रे नोद्विजन्ते करार्दिताः ।क्रीणन्तो बहु वाल्पेन कान्तारकृतनिश्रमाः ॥ २२ ॥

Segmented

कच्चित् ते वणिजो राष्ट्रे न उद्विजन्ते कर-अर्दिताः क्रीणन्तो बहु वा अल्पेन कान्तार-कृत-निश्रमाः

Analysis

Word Lemma Parse
कच्चित् कच्चित् pos=i
ते त्वद् pos=n,g=,c=6,n=s
वणिजो वणिज् pos=n,g=m,c=1,n=p
राष्ट्रे राष्ट्र pos=n,g=n,c=7,n=s
pos=i
उद्विजन्ते उद्विज् pos=v,p=3,n=p,l=lat
कर कर pos=n,comp=y
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
क्रीणन्तो क्री pos=va,g=m,c=1,n=p,f=part
बहु बहु pos=a,g=n,c=2,n=s
वा वा pos=i
अल्पेन अल्प pos=a,g=n,c=3,n=s
कान्तार कान्तार pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
निश्रमाः निश्रम pos=n,g=m,c=1,n=p