Original

एतेभ्यश्चाप्रमत्तः स्यात्सदा यत्तो युधिष्ठिर ।भारुण्डसदृशा ह्येते निपतन्ति प्रमाद्यतः ॥ २१ ॥

Segmented

एतेभ्यः च अप्रमत्तः स्यात् सदा यत्तो युधिष्ठिर भारुण्ड-सदृशाः हि एते निपतन्ति प्रमाद्यतः

Analysis

Word Lemma Parse
एतेभ्यः एतद् pos=n,g=m,c=5,n=p
pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सदा सदा pos=i
यत्तो यत् pos=va,g=m,c=1,n=s,f=part
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
भारुण्ड भारुण्ड pos=n,comp=y
सदृशाः सदृश pos=a,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
निपतन्ति निपत् pos=v,p=3,n=p,l=lat
प्रमाद्यतः प्रमद् pos=va,g=m,c=1,n=p,f=part