Original

ये चरा ह्यचरानद्युरदंष्ट्रान्दंष्ट्रिणस्तथा ।आशीविषा इव क्रुद्धा भुजगा भुजगानिव ॥ २० ॥

Segmented

ये चरा हि अचरान् अद्युः अदंष्ट्रान् दंष्ट्रिणः तथा आशीविषा इव क्रुद्धा भुजगा भुजगान् इव

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
चरा चर pos=a,g=m,c=1,n=p
हि हि pos=i
अचरान् अचर pos=a,g=m,c=2,n=p
अद्युः अद् pos=v,p=3,n=p,l=vidhilin
अदंष्ट्रान् अदंष्ट्र pos=a,g=m,c=2,n=p
दंष्ट्रिणः दंष्ट्रिन् pos=a,g=m,c=1,n=p
तथा तथा pos=i
आशीविषा आशीविष pos=n,g=m,c=1,n=p
इव इव pos=i
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
भुजगा भुजग pos=n,g=m,c=1,n=p
भुजगान् भुजग pos=n,g=m,c=2,n=p
इव इव pos=i