Original

ब्राह्मणेभ्योऽतिरिक्तं च भुञ्जीरन्नितरे जनाः ।न ब्राह्मणोपरोधेन हरेदन्यः कथंचन ॥ २ ॥

Segmented

ब्राह्मणेभ्यो ऽतिरिक्तम् च भुञ्जीरन्न् इतरे जनाः न ब्राह्मण-उपरोधेन हरेद् अन्यः कथंचन

Analysis

Word Lemma Parse
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=5,n=p
ऽतिरिक्तम् अतिरिच् pos=va,g=n,c=2,n=s,f=part
pos=i
भुञ्जीरन्न् भुज् pos=v,p=3,n=p,l=vidhilin
इतरे इतर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
उपरोधेन उपरोध pos=n,g=m,c=3,n=s
हरेद् हृ pos=v,p=3,n=s,l=vidhilin
अन्यः अन्य pos=n,g=m,c=1,n=s
कथंचन कथंचन pos=i